B 183-10 Gavākṣatoraṇapratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 183/10
Title: Gavākṣatoraṇapratiṣṭhā
Dimensions: 26 x 10.5 cm x 93 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/754
Remarks:


Reel No. B 183-10 Inventory No. 22520

Title Gavākṣatoraṇapratiṣṭhā ahorātrayajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State complete

Size 26.0 x 10.5 cm

Folios 53

Lines per Folio 21–23

Place of Deposit NAK

Accession No. 1/1696/754

Manuscript Features

Excerpts

Beginning

❖ namaḥ śrīgaṇeśāya nama (2)

atha gavākṣatolana pratiṣṭā (3) ahorātra yajñavirdhi likhyate || (4)

ādau mātṛ śrārddhaṃ kuryyāt || e(5)kaviṃśati yajñaṣutyādi ||

[[ pīṭhī pūjā ]] krame(6)ṇa śubha divase, yavodakaṃ || 

kau(7)mārī pūjāsaha mātṛ śrārddhaṃ ku(8)ryyāt || (exp. 1left1–8)

End

aniṇīna tvāya || oṃ śivo nāmā(10)si ||

jola hāsāna tvāya || oṁ tava (11) vāyu ||

oṃ hrauṁ netrāya bhramana yātra(12)ya svāhā ||

oṃ kāṇḍāskāṇḍā || bhra(13)mana yātrā ||   ||

oṃ hreṁ hraḥ astā(14)ya svāhā ||

oṃ svastina indro (15) || chāya bhaṇḍii jukva chāya ||

siṃdhara (16) chāya || (exp. 54left9–16)

«Subcolophon:»

iti vighniharaṇa valividhiḥ || (exp. 2left9)

iti jñāna khaḍgasādhanavidhiḥ || (exp. 4right3)

iti astādaśa saṃskāravidhiḥ || (exp. 6right4)

iti bhūmi sodhanaṃ (15) maṇḍapa śodhanavidhi thvate juro || (exp. 7left14–15)

iti jarajā(7)trāviddhiḥ || (exp. 7right6–7)

iti śivaśaktisthirāsa(10)napūjā⟪dhū⟫vidhiḥ ||     || (exp. 9left9–10)

iti śivaśaktisthirāsa(10)na pūjāvidhiḥ || (exp. 16left9–10)

iti adhakalaśārcanavidhiḥ || (exp. 27right1)

iti ūrddhakalaśārccanavidhiḥ || (exp. 28left2)

iti gaṇakalaśārccanaṃ vidhiḥ || (exp. 28left19)

iti gurukalaśārccanavidhiḥ || (exp. 28right17)

iti yoginīkalaśārccanaṃ vidhiḥ || (exp. 29left15)

iti kṣetrakalaśārccanavidhiḥ || (exp. 29right13)

iti astrakalaśārccanavidhiḥ || (exp. 30left6)

iti vastukalaśārccanavidhiḥ || (exp. 30left19)

iti śāntika, puṣṭika, kalaśārccanaṃ || (exp. 30right13)

iti ādityakalaśārccanavi(14)dhiḥ ||     || (exp. 31left13–14)

i(10)ti yakṣayakṣaṇī pūjāvidhiḥ || (exp. 32left9–10)

iti śivaśakti kalasapūjā || (exp. 34left2)

i(2)ti pañcavāruṇa homavidhiḥ || (exp. 41left1–2)

iti ghṛhūtividhiḥ(!)  || (exp. 48left11)

iti devadaśakriyāvidhiḥ || (exp. 54left16)

Colophon

(fol. )

Microfilm Details

Reel No. B 183/10

Date of Filming 20-01-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 13-04-2005

Bibliography